Original

अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ।अत्र योजनबाहुश्च कबन्धो निहतो मया ॥ १८ ॥

Segmented

अस्याः तीरे मया दृष्टा शबरी धर्म-चारिणी अत्र योजना-बाहुः च कबन्धो निहतो मया

Analysis

Word Lemma Parse
अस्याः इदम् pos=n,g=f,c=6,n=s
तीरे तीर pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
शबरी शबरी pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s
अत्र अत्र pos=i
योजना योजन pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=i
कबन्धो कबन्ध pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s