Original

एषा सा दृश्यते पम्पा नलिनी चित्रकानना ।त्वया विहीनो यत्राहं विललाप सुदुःखितः ॥ १७ ॥

Segmented

एषा सा दृश्यते पम्पा नलिनी चित्र-कानना त्वया विहीनो यत्र अहम् विललाप सु दुःखितः

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
पम्पा पम्पा pos=n,g=f,c=1,n=s
नलिनी नलिन् pos=a,g=f,c=1,n=s
चित्र चित्र pos=a,comp=y
कानना कानन pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
विहीनो विहा pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s