Original

अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ।समयश्च कृतः सीते वधार्थं वालिनो मया ॥ १६ ॥

Segmented

अत्र अहम् वानर-इन्द्रेण सुग्रीवेण समागतः समयः च कृतः सीते वध-अर्थम् वालिनो मया

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
वानर वानर pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
समयः समय pos=n,g=m,c=1,n=s
pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
सीते सीता pos=n,g=f,c=8,n=s
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वालिनो वालिन् pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s