Original

दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः ।ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ॥ १५ ॥

Segmented

दृश्यते ऽसौ महान् सीते स विद्युत् इव तोयदः ऋश्यमूको गिरि-श्रेष्ठः काञ्चनैः धातुभिः वृतः

Analysis

Word Lemma Parse
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
सीते सीता pos=n,g=f,c=8,n=s
pos=i
विद्युत् विद्युत् pos=n,g=m,c=1,n=s
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s
ऋश्यमूको ऋश्यमूक pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
धातुभिः धातु pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part