Original

एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ।सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ॥ १४ ॥

Segmented

एषा सा दृश्यते सीते किष्किन्धा चित्र-कानना सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
सीते सीता pos=n,g=f,c=8,n=s
किष्किन्धा किष्किन्धा pos=n,g=f,c=1,n=s
चित्र चित्र pos=a,comp=y
कानना कानन pos=n,g=f,c=1,n=s
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
यत्र यत्र pos=i
वाली वालिन् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part