Original

पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ।अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ॥ ११ ॥

Segmented

पश्य सागरम् अक्षोभ्यम् वैदेहि वरुणालयम् अपारम् अभिगर्जन्तम् शङ्ख-शुक्ति-निषेवितम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
सागरम् सागर pos=n,g=m,c=2,n=s
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
वैदेहि वैदेही pos=n,g=f,c=8,n=s
वरुणालयम् वरुणालय pos=n,g=m,c=2,n=s
अपारम् अपार pos=a,g=m,c=2,n=s
अभिगर्जन्तम् अभिगर्ज् pos=va,g=m,c=2,n=s,f=part
शङ्ख शङ्ख pos=n,comp=y
शुक्ति शुक्ति pos=n,comp=y
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part