Original

एष सेतुर्मया बद्धः सागरे सलिलार्णवे ।तवहेतोर्विशालाक्षि नलसेतुः सुदुष्करः ॥ १० ॥

Segmented

एष सेतुः मया बद्धः सागरे सलिल-अर्णवे तव हेतोः विशाल-अक्षि नलसेतुः सु दुष्करः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
सेतुः सेतु pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
सागरे सागर pos=n,g=m,c=7,n=s
सलिल सलिल pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
नलसेतुः नलसेतु pos=n,g=m,c=1,n=s
सु सु pos=i
दुष्करः दुष्कर pos=a,g=m,c=1,n=s