Original

अनुज्ञातं तु रामेण तद्विमानमनुत्तमम् ।उत्पपात महामेघः श्वसनेनोद्धतो यथा ॥ १ ॥

Segmented

अनुज्ञातम् तु रामेण तद् विमानम् अनुत्तमम् उत्पपात महा-मेघः श्वसनेन उद्धतः यथा

Analysis

Word Lemma Parse
अनुज्ञातम् अनुज्ञा pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
विमानम् विमान pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
श्वसनेन श्वसन pos=n,g=m,c=3,n=s
उद्धतः उद्धन् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i