Original

ततस्तान्पूजितान्दृष्ट्वा रत्नैरर्थैश्च यूथपान् ।आरुरोह ततो रामस्तद्विमानमनुत्तमम् ॥ ९ ॥

Segmented

ततस् तान् पूजितान् दृष्ट्वा रत्नैः अर्थैः च यूथपान् आरुरोह ततो रामः तत् विमानम् अनुत्तमम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
पूजितान् पूजय् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
रत्नैः रत्न pos=n,g=n,c=3,n=p
अर्थैः अर्थ pos=n,g=n,c=3,n=p
pos=i
यूथपान् यूथप pos=n,g=m,c=2,n=p
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
ततो तन् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
विमानम् विमान pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s