Original

एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः ।रत्नार्थैः संविभागेन सर्वानेवान्वपूजयत् ॥ ८ ॥

Segmented

एवम् उक्तवान् तु रामेण वानरान् तान् विभीषणः रत्न-अर्थैः संविभागेन सर्वान् एव अन्वपूजयत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
वानरान् वानर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
विभीषणः विभीषण pos=n,g=m,c=1,n=s
रत्न रत्न pos=n,comp=y
अर्थैः अर्थ pos=n,g=m,c=3,n=p
संविभागेन संविभाग pos=n,g=m,c=3,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
अन्वपूजयत् अनुपूजय् pos=v,p=3,n=s,l=lan