Original

सहैभिरर्दिता लङ्का निर्जिता राक्षसेश्वर ।हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः ॥ ५ ॥

Segmented

सह एभिः अर्दिता लङ्का निर्जिता राक्षस-ईश्वर हृष्टैः प्राण-भयम् त्यक्त्वा संग्रामेषु अनिवर्तिन्

Analysis

Word Lemma Parse
सह सह pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
अर्दिता अर्दय् pos=va,g=f,c=1,n=s,f=part
लङ्का लङ्का pos=n,g=f,c=1,n=s
निर्जिता निर्जि pos=va,g=f,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
हृष्टैः हृष् pos=va,g=m,c=3,n=p,f=part
प्राण प्राण pos=n,comp=y
भयम् भय pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=3,n=p