Original

ययौ तेन विमानेन हंसयुक्तेन भास्वता ।प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ॥ २३ ॥

Segmented

ययौ तेन विमानेन हंस-युक्तेन भास्वता प्रहृष्टः च प्रतीतः च बभौ रामः कुबेर-वत्

Analysis

Word Lemma Parse
ययौ या pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=n,c=3,n=s
विमानेन विमान pos=n,g=n,c=3,n=s
हंस हंस pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
भास्वता भास्वत् pos=a,g=n,c=3,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
pos=i
बभौ भा pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
कुबेर कुबेर pos=n,comp=y
वत् वत् pos=i