Original

तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।राघवेणाभ्यनुज्ञातमुत्पपात विहायसं ॥ २२ ॥

Segmented

तेषु आरूढेषु सर्वेषु कौबेरम् परम-आसनम् राघवेन अभ्यनुज्ञातम् उत्पपात विहायसम्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
आरूढेषु आरुह् pos=va,g=m,c=7,n=p,f=part
सर्वेषु सर्व pos=n,g=m,c=7,n=p
कौबेरम् कौबेर pos=a,g=n,c=2,n=s
परम परम pos=a,comp=y
आसनम् आसन pos=n,g=n,c=2,n=s
राघवेन राघव pos=n,g=m,c=3,n=s
अभ्यनुज्ञातम् अभ्यनुज्ञा pos=va,g=n,c=1,n=s,f=part
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
विहायसम् विहायस् pos=n,g=m,c=2,n=s