Original

ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया ।अध्यारोहत्त्वरञ्शीघ्रं सामात्यश्च विभीषणः ॥ २१ ॥

Segmented

ततस् तत् पुष्पकम् दिव्यम् सुग्रीवः सह सेनया अध्यारोहत् त्वरञ् शीघ्रम् स अमात्यः च विभीषणः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सह सह pos=i
सेनया सेना pos=n,g=f,c=3,n=s
अध्यारोहत् अध्यारुह् pos=v,p=3,n=s,l=lan
त्वरञ् त्वर् pos=va,g=m,c=1,n=s,f=part
शीघ्रम् शीघ्रम् pos=i
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s