Original

क्षिप्रमारोह सुग्रीव विमानं वानरैः सह ।त्वमध्यारोह सामात्यो राक्षसेन्द्रविभीषण ॥ २० ॥

Segmented

क्षिप्रम् आरोह सुग्रीव विमानम् वानरैः सह त्वम् अध्यारोह स अमात्यः राक्षस-इन्द्र विभीषण

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
आरोह आरुह् pos=v,p=2,n=s,l=lot
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
विमानम् विमान pos=n,g=n,c=2,n=s
वानरैः वानर pos=n,g=m,c=3,n=p
सह सह pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अध्यारोह अध्यारुह् pos=v,p=2,n=s,l=lot
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
विभीषण विभीषण pos=n,g=m,c=8,n=s