Original

स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः ।अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ॥ २ ॥

Segmented

स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षस-ईश्वरः अब्रवीत् त्वरया उपेतः किम् करोमि इति राघवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
बद्धाञ्जलिः बद्धाञ्जलि pos=a,g=m,c=1,n=s
प्रह्वो प्रह्व pos=a,g=m,c=1,n=s
विनीतो विनी pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्वरया त्वरा pos=n,g=f,c=3,n=s
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
राघवम् राघव pos=n,g=m,c=2,n=s