Original

प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनः ।सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ॥ १९ ॥

Segmented

प्रियात् प्रियतरम् लब्धम् यद् अहम् स सुहृद्-जनः सर्वैः भवद्भिः सहितः प्रीतिम् लप्स्ये पुरीम् गतः

Analysis

Word Lemma Parse
प्रियात् प्रिय pos=a,g=n,c=5,n=s
प्रियतरम् प्रियतर pos=a,g=n,c=1,n=s
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
लप्स्ये लभ् pos=v,p=1,n=s,l=lrt
पुरीम् पुरी pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part