Original

एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः ।अब्रवीद्राघवः श्रीमान्ससुग्रीवविभीषणान् ॥ १८ ॥

Segmented

एवम् उक्तवान् तु धर्म-आत्मा वानरैः स विभीषणैः अब्रवीद् राघवः श्रीमान् स सुग्रीव-विभीषणान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वानरैः वानर pos=n,g=m,c=3,n=p
pos=i
विभीषणैः विभीषण pos=n,g=m,c=3,n=p
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राघवः राघव pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
pos=i
सुग्रीव सुग्रीव pos=n,comp=y
विभीषणान् विभीषण pos=n,g=m,c=2,n=p