Original

दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ।अचिरेणागमिष्यामः स्वान्गृहान्नृपतेः सुत ॥ १७ ॥

Segmented

दृष्ट्वा त्वाम् अभिषेक-आर्द्रम् कौसल्याम् अभिवाद्य च अचिरेण आगमिष्यामः स्वान् गृहान् नृपतेः सुत

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिषेक अभिषेक pos=n,comp=y
आर्द्रम् आर्द्र pos=a,g=m,c=2,n=s
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i
अचिरेण अचिरेण pos=i
आगमिष्यामः आगम् pos=v,p=1,n=p,l=lrt
स्वान् स्व pos=a,g=m,c=2,n=p
गृहान् गृह pos=n,g=m,c=2,n=p
नृपतेः नृपति pos=n,g=m,c=6,n=s
सुत सुत pos=n,g=m,c=8,n=s