Original

एवमुक्तास्तु रामेण वानरास्ते महाबलाः ।ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः ।अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् ॥ १६ ॥

Segmented

एवम् उक्ताः तु रामेण वानराः ते महा-बलाः ऊचुः प्राञ्जलयो रामम् राक्षसः च विभीषणः अयोध्याम् गन्तुम् इच्छामः सर्वान् नयतु नो भवान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
वानराः वानर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्राञ्जलयो प्राञ्जलि pos=a,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
गन्तुम् गम् pos=vi
इच्छामः इष् pos=v,p=1,n=p,l=lat
सर्वान् सर्व pos=n,g=m,c=2,n=p
नयतु नी pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=2,n=p
भवान् भवत् pos=a,g=m,c=1,n=s