Original

स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ।न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥ १४ ॥

Segmented

स्व-राज्ये वस लङ्कायाम् मया दत्ते विभीषण न त्वाम् धर्षयितुम् शक्ताः स इन्द्राः अपि दिवौकसः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
वस वस् pos=v,p=2,n=s,l=lot
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
दत्ते दा pos=va,g=n,c=7,n=s,f=part
विभीषण विभीषण pos=n,g=m,c=8,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
धर्षयितुम् धर्षय् pos=vi
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
अपि अपि pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p