Original

यत्तु कार्यं वयस्येन सुहृदा वा परंतप ।कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ।किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ॥ १३ ॥

Segmented

यत् तु कार्यम् वयस्येन सुहृदा वा परंतप कृतम् सुग्रीव तत् सर्वम् भवता धर्म-भीरुणा किष्किन्धाम् प्रतियाहि आशु स्व-सैन्येन अभिसंवृतः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
वयस्येन वयस्य pos=n,g=m,c=3,n=s
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
वा वा pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
भीरुणा भीरु pos=a,g=m,c=3,n=s
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
प्रतियाहि प्रतिया pos=v,p=2,n=s,l=lot
आशु आशु pos=i
स्व स्व pos=a,comp=y
सैन्येन सैन्य pos=n,g=n,c=3,n=s
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part