Original

अब्रवीच्च विमानस्थः काकुत्स्थः सर्ववानरान् ।सुग्रीवं च महावीर्यं राक्षसं च विभीषणम् ॥ ११ ॥

Segmented

अब्रवीत् च विमान-स्थः काकुत्स्थः सर्व-वानरान् सुग्रीवम् च महा-वीर्यम् राक्षसम् च विभीषणम्

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
विमान विमान pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वानरान् वानर pos=n,g=m,c=2,n=p
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
pos=i
विभीषणम् विभीषण pos=n,g=m,c=2,n=s