Original

अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् ।लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥ १० ॥

Segmented

अङ्केन आदाय वैदेहीम् लज्जमानाम् यशस्विनीम् लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता

Analysis

Word Lemma Parse
अङ्केन अङ्क pos=n,g=m,c=3,n=s
आदाय आदा pos=vi
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
लज्जमानाम् लज्ज् pos=va,g=f,c=2,n=s,f=part
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
विक्रान्तेन विक्रम् pos=va,g=m,c=3,n=s,f=part
धनुष्मता धनुष्मत् pos=a,g=m,c=3,n=s