Original

उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ।अविदूरे स्थितं रामं प्रत्युवाच विभीषणः ॥ १ ॥

Segmented

उपस्थितम् तु तम् दृष्ट्वा पुष्पकम् पुष्प-भूषितम् अविदूरे स्थितम् रामम् प्रत्युवाच विभीषणः

Analysis

Word Lemma Parse
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुष्पकम् पुष्पक pos=n,g=m,c=2,n=s
पुष्प पुष्प pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
अविदूरे अविदूर pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
विभीषणः विभीषण pos=n,g=m,c=1,n=s