Original

उवाच च महाप्राज्ञः स्वरेण महता महान् ।सुग्रीवं तांश्च संप्रेक्ष्य खस्थ एव विभीषणः ॥ ९ ॥

Segmented

उवाच च महा-प्राज्ञः स्वरेण महता महान् सुग्रीवम् तान् च सम्प्रेक्ष्य ख-स्थः एव विभीषणः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
स्वरेण स्वर pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
महान् महत् pos=a,g=m,c=1,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
एव एव pos=i
विभीषणः विभीषण pos=a,g=m,c=1,n=s