Original

तेषां संभाषमाणानामन्योन्यं स विभीषणः ।उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ॥ ८ ॥

Segmented

तेषाम् सम्भाषमाणानाम् अन्योन्यम् स विभीषणः उत्तरम् तीरम् आसाद्य ख-स्थः एव व्यतिष्ठत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
सम्भाषमाणानाम् सम्भाष् pos=va,g=m,c=6,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
एव एव pos=i
व्यतिष्ठत विष्ठा pos=v,p=3,n=s,l=lan