Original

शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम् ।निपतन्तु हताश्चैते धरण्यामल्पजीविताः ॥ ७ ॥

Segmented

शीघ्रम् व्यादिश नो राजन् वधाय एषाम् दुरात्मनाम् निपतन्तु हताः च एते धरण्याम् अल्प-जीविताः

Analysis

Word Lemma Parse
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
व्यादिश व्यादिश् pos=v,p=2,n=s,l=lot
नो मद् pos=n,g=,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वधाय वध pos=n,g=m,c=4,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
दुरात्मनाम् दुरात्मन् pos=a,g=m,c=6,n=p
निपतन्तु निपत् pos=v,p=3,n=p,l=lot
हताः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
एते एतद् pos=n,g=m,c=1,n=p
धरण्याम् धरणी pos=n,g=f,c=7,n=s
अल्प अल्प pos=a,comp=y
जीविताः जीवित pos=n,g=m,c=1,n=p