Original

सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः ।सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ॥ ६ ॥

Segmented

सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानर-उत्तमाः सालान् उद्यम्य शैलान् च इदम् वचनम् अब्रुवन्

Analysis

Word Lemma Parse
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वानर वानर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
सालान् साल pos=n,g=m,c=2,n=p
उद्यम्य उद्यम् pos=vi
शैलान् शैल pos=n,g=m,c=2,n=p
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan