Original

यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति ।त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर ॥ ५९ ॥

Segmented

यथाशक्ति मया उक्तम् तु राक्षसस्य आर्जवम् प्रति त्वम् प्रमाणम् तु शेषस्य श्रुत्वा बुद्धिमताम् वर

Analysis

Word Lemma Parse
यथाशक्ति यथाशक्ति pos=i
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
प्रति प्रति pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
तु तु pos=i
शेषस्य शेष pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s