Original

आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् ।बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ ५५ ॥

Segmented

आकारः छादय् ऽपि न शक्यो विनिगूहितुम् बलात् हि विवृणोति एव भावम् अन्तर्गतम् नृणाम्

Analysis

Word Lemma Parse
आकारः आकार pos=n,g=m,c=1,n=s
छादय् छादय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
विनिगूहितुम् विनिगुह् pos=vi
बलात् बल pos=n,g=n,c=5,n=s
हि हि pos=i
विवृणोति विवृ pos=v,p=3,n=s,l=lat
एव एव pos=i
भावम् भाव pos=n,g=m,c=2,n=s
अन्तर्गतम् अन्तर्गम् pos=va,g=m,c=2,n=s,f=part
नृणाम् नृ pos=n,g=,c=6,n=p