Original

अशङ्कितमतिः स्वस्थो न शठः परिसर्पति ।न चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः ॥ ५४ ॥

Segmented

अशङ्कित-मतिः स्वस्थो न शठः परिसर्पति न च अस्य दुष्टा वाक् च अपि तस्मात् न अस्ति इह संशयः

Analysis

Word Lemma Parse
अशङ्कित अशङ्कित pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
स्वस्थो स्वस्थ pos=a,g=m,c=1,n=s
pos=i
शठः शठ pos=a,g=m,c=1,n=s
परिसर्पति परिसृप् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दुष्टा दुष् pos=va,g=f,c=1,n=s,f=part
वाक् वाच् pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
संशयः संशय pos=n,g=m,c=1,n=s