Original

न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता ।प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः ॥ ५३ ॥

Segmented

न तु अस्य ब्रुवतो जातु लक्ष्यते दुष्ट-भावता प्रसन्नम् वदनम् च अपि तस्मात् मे न अस्ति संशयः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
जातु जातु pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
दुष्ट दुष् pos=va,comp=y,f=part
भावता भावता pos=n,g=f,c=1,n=s
प्रसन्नम् प्रसद् pos=va,g=n,c=1,n=s,f=part
वदनम् वदन pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s