Original

अशक्यः सहसा राजन्भावो वेत्तुं परस्य वै ।अन्तः स्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् ॥ ५२ ॥

Segmented

अशक्यः सहसा राजन् भावो वेत्तुम् परस्य वै अन्तः स्वभावैः गीतैः तैः नैपुण्यम् पश्यता भृशम्

Analysis

Word Lemma Parse
अशक्यः अशक्य pos=a,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भावो भाव pos=n,g=m,c=1,n=s
वेत्तुम् विद् pos=vi
परस्य पर pos=n,g=m,c=6,n=s
वै वै pos=i
अन्तः अन्तर् pos=i
स्वभावैः स्वभाव pos=n,g=m,c=3,n=p
गीतैः गा pos=va,g=m,c=3,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
नैपुण्यम् नैपुण्य pos=n,g=n,c=2,n=s
पश्यता दृश् pos=va,g=m,c=3,n=s,f=part
भृशम् भृशम् pos=i