Original

एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः ।राक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं न संशयः ॥ ५ ॥

Segmented

एष सर्व-आयुध-उपेतः चतुर्भिः सह राक्षसैः राक्षसो ऽभ्येति पश्यध्वम् अस्मान् हन्तुम् न संशयः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सह सह pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
राक्षसो राक्षस pos=n,g=m,c=1,n=s
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
पश्यध्वम् पश् pos=v,p=2,n=p,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
हन्तुम् हन् pos=vi
pos=i
संशयः संशय pos=n,g=m,c=1,n=s