Original

दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि ।युक्तमागमनं तस्य सदृशं तस्य बुद्धितः ॥ ४९ ॥

Segmented

दौरात्म्यम् रावणे दृष्ट्वा विक्रमम् च तथा त्वयि युक्तम् आगमनम् तस्य सदृशम् तस्य बुद्धितः

Analysis

Word Lemma Parse
दौरात्म्यम् दौरात्म्य pos=n,g=n,c=2,n=s
रावणे रावण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
आगमनम् आगमन pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बुद्धितः बुद्धि pos=n,g=f,c=5,n=s