Original

स एष देशः कालश्च भवतीह यथा तथा ।पुरुषात्पुरुषं प्राप्य तथा दोषगुणावपि ॥ ४८ ॥

Segmented

स एष देशः कालः च भवति इह यथा तथा पुरुषात् पुरुषम् प्राप्य तथा दोष-गुणौ अपि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
इह इह pos=i
यथा यथा pos=i
तथा तथा pos=i
पुरुषात् पुरुष pos=n,g=m,c=5,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
तथा तथा pos=i
दोष दोष pos=n,comp=y
गुणौ गुण pos=n,g=m,c=2,n=d
अपि अपि pos=i