Original

अदेश काले संप्राप्त इत्ययं यद्विभीषणः ।विवक्षा चात्र मेऽस्तीयं तां निबोध यथा मति ॥ ४७ ॥

Segmented

अदेश-काले सम्प्राप्त इति अयम् यद् विभीषणः विवक्षा च अत्र मे अस्ति इयम् ताम् निबोध यथामति

Analysis

Word Lemma Parse
अदेश अदेश pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
सम्प्राप्त सम्प्राप् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
यद् यत् pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s
विवक्षा विवक्षा pos=n,g=f,c=1,n=s
pos=i
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इयम् इदम् pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
यथामति यथामति pos=i