Original

चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव ।अर्थस्यासंभवात्तत्र कारणं नोपपद्यते ॥ ४६ ॥

Segmented

चार-प्रणिहितम् युक्तम् यद् उक्तम् सचिवैः ते अर्थस्य असंभवात् तत्र कारणम् न उपपद्यते

Analysis

Word Lemma Parse
चार चार pos=n,comp=y
प्रणिहितम् प्रणिधा pos=va,g=n,c=1,n=s,f=part
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
सचिवैः सचिव pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
असंभवात् असंभव pos=n,g=m,c=5,n=s
तत्र तत्र pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat