Original

अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव ।तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते ॥ ४४ ॥

Segmented

अर्थ-अनर्थ-निमित्तम् हि यद् उक्तम् सचिवैः ते तत्र दोषम् प्रपश्यामि क्रिया न हि उपपद्यते

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
अनर्थ अनर्थ pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
हि हि pos=i
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
सचिवैः सचिव pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
तत्र तत्र pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
क्रिया क्रिया pos=n,g=f,c=1,n=s
pos=i
हि हि pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat