Original

न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम् ।अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् ॥ ४२ ॥

Segmented

न भवन्तम् मति-श्रेष्ठम् समर्थम् वदताम् वरम् शक्तो बृहस्पतिः अपि ब्रुवन्

Analysis

Word Lemma Parse
pos=i
भवन्तम् भवत् pos=a,g=m,c=2,n=s
मति मति pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
समर्थम् समर्थ pos=a,g=m,c=2,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
अपि अपि pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part