Original

वचनं नाम तस्यैष रावणस्य विभीषणः ।पृच्छ्यतां मधुरेणायं शनैर्नरवरेश्वर ॥ ३९ ॥

Segmented

वचनम् नाम तस्य एष रावणस्य विभीषणः पृच्छ्यताम् मधुरेन अयम् शनैः नर-वर-ईश्वर

Analysis

Word Lemma Parse
वचनम् वचन pos=n,g=n,c=2,n=s
नाम नाम pos=i
तस्य तद् pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
पृच्छ्यताम् प्रच्छ् pos=v,p=3,n=s,l=lot
मधुरेन मधुर pos=n,g=n,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
नर नर pos=n,comp=y
वर वर pos=a,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s