Original

ततो मैन्दस्तु संप्रेक्ष्य नयापनयकोविदः ।वाक्यं वचनसंपन्नो बभाषे हेतुमत्तरम् ॥ ३८ ॥

Segmented

ततो मैन्दः तु सम्प्रेक्ष्य नय-अपनय-कोविदः वाक्यम् वचन-सम्पन्नः बभाषे हेतुमत्तरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मैन्दः मैन्द pos=n,g=m,c=1,n=s
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
नय नय pos=n,comp=y
अपनय अपनय pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वचन वचन pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
बभाषे भाष् pos=v,p=3,n=s,l=lit
हेतुमत्तरम् हेतुमत्तर pos=a,g=n,c=2,n=s