Original

जाम्बवांस्त्वथ संप्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः ।वाक्यं विज्ञापयामास गुणवद्दोषवर्जितम् ॥ ३६ ॥

Segmented

जाम्बवान् तु अथ सम्प्रेक्ष्य शास्त्र-बुद्ध्या विचक्षणः वाक्यम् विज्ञापयामास गुणवद् दोष-वर्जितम्

Analysis

Word Lemma Parse
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
शास्त्र शास्त्र pos=n,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विज्ञापयामास विज्ञापय् pos=v,p=3,n=s,l=lit
गुणवद् गुणवत् pos=a,g=n,c=2,n=s
दोष दोष pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=n,c=2,n=s,f=part