Original

प्रणिधाय हि चारेण यथावत्सूक्ष्मबुद्धिना ।परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः ॥ ३५ ॥

Segmented

प्रणिधाय हि चारेण यथावत् सूक्ष्म-बुद्धिना परीक्ष्य च ततः कार्यो यथान्यायम् परिग्रहः

Analysis

Word Lemma Parse
प्रणिधाय प्रणिधा pos=vi
हि हि pos=i
चारेण चार pos=n,g=m,c=3,n=s
यथावत् यथावत् pos=i
सूक्ष्म सूक्ष्म pos=a,comp=y
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s
परीक्ष्य परीक्ष् pos=vi
pos=i
ततः ततस् pos=i
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
यथान्यायम् यथान्यायम् pos=i
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s