Original

शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत् ।क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम् ॥ ३४ ॥

Segmented

शरभः तु अथ निश्चित्य सार्थम् वचनम् अब्रवीत् क्षिप्रम् अस्मिन् नर-व्याघ्र चारः प्रतिविधीयताम्

Analysis

Word Lemma Parse
शरभः शरभ pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
निश्चित्य निश्चि pos=vi
सार्थम् सार्थ pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्षिप्रम् क्षिप्रम् pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
चारः चार pos=n,g=m,c=1,n=s
प्रतिविधीयताम् प्रतिविधा pos=v,p=3,n=s,l=lot