Original

यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम् ।गुणान्वापि बहूञ्ज्ञात्वा संग्रहः क्रियतां नृप ॥ ३३ ॥

Segmented

यदि दोषो महान् तस्मिन् त्यज्यताम् अ विशङ्कितम् गुणान् वा अपि बहूञ् ज्ञात्वा संग्रहः क्रियताम् नृप

Analysis

Word Lemma Parse
यदि यदि pos=i
दोषो दोष pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
त्यज्यताम् त्यज् pos=v,p=3,n=s,l=lot
pos=i
विशङ्कितम् विशङ्क् pos=va,g=n,c=2,n=s,f=part
गुणान् गुण pos=n,g=m,c=2,n=p
वा वा pos=i
अपि अपि pos=i
बहूञ् बहु pos=a,g=m,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
संग्रहः संग्रह pos=n,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
नृप नृप pos=n,g=m,c=8,n=s