Original

अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह ।गुणतः संग्रहं कुर्याद्दोषतस्तु विसर्जयेत् ॥ ३२ ॥

Segmented

अर्थ-अनर्थौ विनिश्चित्य व्यवसायम् भजेत ह गुणतः संग्रहम् कुर्याद् दोषतः तु विसर्जयेत्

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
अनर्थौ अनर्थ pos=n,g=m,c=2,n=d
विनिश्चित्य विनिश्चि pos=vi
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
भजेत भज् pos=v,p=3,n=s,l=vidhilin
pos=i
गुणतः गुण pos=n,g=n,c=5,n=s
संग्रहम् संग्रह pos=n,g=m,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
दोषतः दोष pos=n,g=m,c=5,n=s
तु तु pos=i
विसर्जयेत् विसर्जय् pos=v,p=3,n=s,l=vidhilin