Original

छादयित्वात्मभावं हि चरन्ति शठबुद्धयः ।प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान्भवेत् ॥ ३१ ॥

Segmented

छादयित्वा आत्म-भावम् हि चरन्ति शठ-बुद्धयः प्रहरन्ति च रन्ध्रेषु सो ऽनर्थः सु महान् भवेत्

Analysis

Word Lemma Parse
छादयित्वा छादय् pos=vi
आत्म आत्मन् pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
हि हि pos=i
चरन्ति चर् pos=v,p=3,n=p,l=lat
शठ शठ pos=a,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
प्रहरन्ति प्रहृ pos=v,p=3,n=p,l=lat
pos=i
रन्ध्रेषु रन्ध्र pos=n,g=n,c=7,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽनर्थः अनर्थ pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin