Original

शत्रोः सकाशात्संप्राप्तः सर्वथा शङ्क्य एव हि ।विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः ॥ ३० ॥

Segmented

शत्रोः सकाशात् सम्प्राप्तः सर्वथा शङ्क्य एव हि विश्वास-योग्यः सहसा न कर्तव्यो विभीषणः

Analysis

Word Lemma Parse
शत्रोः शत्रु pos=n,g=m,c=6,n=s
सकाशात् सकाश pos=n,g=m,c=5,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
सर्वथा सर्वथा pos=i
शङ्क्य शङ्क् pos=va,g=m,c=1,n=s,f=krtya
एव एव pos=i
हि हि pos=i
विश्वास विश्वास pos=n,comp=y
योग्यः योग्य pos=a,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
pos=i
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
विभीषणः विभीषण pos=n,g=m,c=1,n=s